Not known Facts About bhairav kavach

Wiki Article

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥



पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 

According to the legend, Sri Batuka Bhairva was a five-12 months-aged youngster who was incarnated to diminish the demon named ‘’Aapadh’’. It can even be construed that the Slokam is usually to be recited to overcome fears and hazards.

ವಕ್ಷಃಸ್ಥಲಂ ತಥಾ ಶಾಂತಃ ಕಾಮಚಾರೀ ಸ್ತನಂ ಮಮ

ॐ ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।



॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।

राजस्थाने here दुर्गमे च पातु मां सर्वतो मुदा ।

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page